Declension table of sammārjana

Deva

NeuterSingularDualPlural
Nominativesammārjanam sammārjane sammārjanāni
Vocativesammārjana sammārjane sammārjanāni
Accusativesammārjanam sammārjane sammārjanāni
Instrumentalsammārjanena sammārjanābhyām sammārjanaiḥ
Dativesammārjanāya sammārjanābhyām sammārjanebhyaḥ
Ablativesammārjanāt sammārjanābhyām sammārjanebhyaḥ
Genitivesammārjanasya sammārjanayoḥ sammārjanānām
Locativesammārjane sammārjanayoḥ sammārjaneṣu

Compound sammārjana -

Adverb -sammārjanam -sammārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria