Declension table of sammṛta

Deva

NeuterSingularDualPlural
Nominativesammṛtam sammṛte sammṛtāni
Vocativesammṛta sammṛte sammṛtāni
Accusativesammṛtam sammṛte sammṛtāni
Instrumentalsammṛtena sammṛtābhyām sammṛtaiḥ
Dativesammṛtāya sammṛtābhyām sammṛtebhyaḥ
Ablativesammṛtāt sammṛtābhyām sammṛtebhyaḥ
Genitivesammṛtasya sammṛtayoḥ sammṛtānām
Locativesammṛte sammṛtayoḥ sammṛteṣu

Compound sammṛta -

Adverb -sammṛtam -sammṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria