Declension table of sammṛta

Deva

MasculineSingularDualPlural
Nominativesammṛtaḥ sammṛtau sammṛtāḥ
Vocativesammṛta sammṛtau sammṛtāḥ
Accusativesammṛtam sammṛtau sammṛtān
Instrumentalsammṛtena sammṛtābhyām sammṛtaiḥ sammṛtebhiḥ
Dativesammṛtāya sammṛtābhyām sammṛtebhyaḥ
Ablativesammṛtāt sammṛtābhyām sammṛtebhyaḥ
Genitivesammṛtasya sammṛtayoḥ sammṛtānām
Locativesammṛte sammṛtayoḥ sammṛteṣu

Compound sammṛta -

Adverb -sammṛtam -sammṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria