Declension table of ?saṅkrāmayitavya

Deva

MasculineSingularDualPlural
Nominativesaṅkrāmayitavyaḥ saṅkrāmayitavyau saṅkrāmayitavyāḥ
Vocativesaṅkrāmayitavya saṅkrāmayitavyau saṅkrāmayitavyāḥ
Accusativesaṅkrāmayitavyam saṅkrāmayitavyau saṅkrāmayitavyān
Instrumentalsaṅkrāmayitavyena saṅkrāmayitavyābhyām saṅkrāmayitavyaiḥ saṅkrāmayitavyebhiḥ
Dativesaṅkrāmayitavyāya saṅkrāmayitavyābhyām saṅkrāmayitavyebhyaḥ
Ablativesaṅkrāmayitavyāt saṅkrāmayitavyābhyām saṅkrāmayitavyebhyaḥ
Genitivesaṅkrāmayitavyasya saṅkrāmayitavyayoḥ saṅkrāmayitavyānām
Locativesaṅkrāmayitavye saṅkrāmayitavyayoḥ saṅkrāmayitavyeṣu

Compound saṅkrāmayitavya -

Adverb -saṅkrāmayitavyam -saṅkrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria