सुबन्तावली ?सङ्क्रामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्रामयितव्यः सङ्क्रामयितव्यौ सङ्क्रामयितव्याः
सम्बोधनम्सङ्क्रामयितव्य सङ्क्रामयितव्यौ सङ्क्रामयितव्याः
द्वितीयासङ्क्रामयितव्यम् सङ्क्रामयितव्यौ सङ्क्रामयितव्यान्
तृतीयासङ्क्रामयितव्येन सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्यैः सङ्क्रामयितव्येभिः
चतुर्थीसङ्क्रामयितव्याय सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्येभ्यः
पञ्चमीसङ्क्रामयितव्यात् सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्येभ्यः
षष्ठीसङ्क्रामयितव्यस्य सङ्क्रामयितव्ययोः सङ्क्रामयितव्यानाम्
सप्तमीसङ्क्रामयितव्ये सङ्क्रामयितव्ययोः सङ्क्रामयितव्येषु

समास सङ्क्रामयितव्य

अव्यय ॰सङ्क्रामयितव्यम् ॰सङ्क्रामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria