Declension table of saṅkarṣakāṇḍa

Deva

MasculineSingularDualPlural
Nominativesaṅkarṣakāṇḍaḥ saṅkarṣakāṇḍau saṅkarṣakāṇḍāḥ
Vocativesaṅkarṣakāṇḍa saṅkarṣakāṇḍau saṅkarṣakāṇḍāḥ
Accusativesaṅkarṣakāṇḍam saṅkarṣakāṇḍau saṅkarṣakāṇḍān
Instrumentalsaṅkarṣakāṇḍena saṅkarṣakāṇḍābhyām saṅkarṣakāṇḍaiḥ saṅkarṣakāṇḍebhiḥ
Dativesaṅkarṣakāṇḍāya saṅkarṣakāṇḍābhyām saṅkarṣakāṇḍebhyaḥ
Ablativesaṅkarṣakāṇḍāt saṅkarṣakāṇḍābhyām saṅkarṣakāṇḍebhyaḥ
Genitivesaṅkarṣakāṇḍasya saṅkarṣakāṇḍayoḥ saṅkarṣakāṇḍānām
Locativesaṅkarṣakāṇḍe saṅkarṣakāṇḍayoḥ saṅkarṣakāṇḍeṣu

Compound saṅkarṣakāṇḍa -

Adverb -saṅkarṣakāṇḍam -saṅkarṣakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria