सुबन्तावली सङ्कर्षकाण्ड

Roma

पुमान्एकद्विबहु
प्रथमासङ्कर्षकाण्डः सङ्कर्षकाण्डौ सङ्कर्षकाण्डाः
सम्बोधनम्सङ्कर्षकाण्ड सङ्कर्षकाण्डौ सङ्कर्षकाण्डाः
द्वितीयासङ्कर्षकाण्डम् सङ्कर्षकाण्डौ सङ्कर्षकाण्डान्
तृतीयासङ्कर्षकाण्डेन सङ्कर्षकाण्डाभ्याम् सङ्कर्षकाण्डैः सङ्कर्षकाण्डेभिः
चतुर्थीसङ्कर्षकाण्डाय सङ्कर्षकाण्डाभ्याम् सङ्कर्षकाण्डेभ्यः
पञ्चमीसङ्कर्षकाण्डात् सङ्कर्षकाण्डाभ्याम् सङ्कर्षकाण्डेभ्यः
षष्ठीसङ्कर्षकाण्डस्य सङ्कर्षकाण्डयोः सङ्कर्षकाण्डानाम्
सप्तमीसङ्कर्षकाण्डे सङ्कर्षकाण्डयोः सङ्कर्षकाण्डेषु

समास सङ्कर्षकाण्ड

अव्यय ॰सङ्कर्षकाण्डम् ॰सङ्कर्षकाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria