Declension table of ?saṅkalpasmṛtidurgabhañjana

Deva

NeuterSingularDualPlural
Nominativesaṅkalpasmṛtidurgabhañjanam saṅkalpasmṛtidurgabhañjane saṅkalpasmṛtidurgabhañjanāni
Vocativesaṅkalpasmṛtidurgabhañjana saṅkalpasmṛtidurgabhañjane saṅkalpasmṛtidurgabhañjanāni
Accusativesaṅkalpasmṛtidurgabhañjanam saṅkalpasmṛtidurgabhañjane saṅkalpasmṛtidurgabhañjanāni
Instrumentalsaṅkalpasmṛtidurgabhañjanena saṅkalpasmṛtidurgabhañjanābhyām saṅkalpasmṛtidurgabhañjanaiḥ
Dativesaṅkalpasmṛtidurgabhañjanāya saṅkalpasmṛtidurgabhañjanābhyām saṅkalpasmṛtidurgabhañjanebhyaḥ
Ablativesaṅkalpasmṛtidurgabhañjanāt saṅkalpasmṛtidurgabhañjanābhyām saṅkalpasmṛtidurgabhañjanebhyaḥ
Genitivesaṅkalpasmṛtidurgabhañjanasya saṅkalpasmṛtidurgabhañjanayoḥ saṅkalpasmṛtidurgabhañjanānām
Locativesaṅkalpasmṛtidurgabhañjane saṅkalpasmṛtidurgabhañjanayoḥ saṅkalpasmṛtidurgabhañjaneṣu

Compound saṅkalpasmṛtidurgabhañjana -

Adverb -saṅkalpasmṛtidurgabhañjanam -saṅkalpasmṛtidurgabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria