सुबन्तावली ?सङ्कल्पस्मृतिदुर्गभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कल्पस्मृतिदुर्गभञ्जनम् सङ्कल्पस्मृतिदुर्गभञ्जने सङ्कल्पस्मृतिदुर्गभञ्जनानि
सम्बोधनम्सङ्कल्पस्मृतिदुर्गभञ्जन सङ्कल्पस्मृतिदुर्गभञ्जने सङ्कल्पस्मृतिदुर्गभञ्जनानि
द्वितीयासङ्कल्पस्मृतिदुर्गभञ्जनम् सङ्कल्पस्मृतिदुर्गभञ्जने सङ्कल्पस्मृतिदुर्गभञ्जनानि
तृतीयासङ्कल्पस्मृतिदुर्गभञ्जनेन सङ्कल्पस्मृतिदुर्गभञ्जनाभ्याम् सङ्कल्पस्मृतिदुर्गभञ्जनैः
चतुर्थीसङ्कल्पस्मृतिदुर्गभञ्जनाय सङ्कल्पस्मृतिदुर्गभञ्जनाभ्याम् सङ्कल्पस्मृतिदुर्गभञ्जनेभ्यः
पञ्चमीसङ्कल्पस्मृतिदुर्गभञ्जनात् सङ्कल्पस्मृतिदुर्गभञ्जनाभ्याम् सङ्कल्पस्मृतिदुर्गभञ्जनेभ्यः
षष्ठीसङ्कल्पस्मृतिदुर्गभञ्जनस्य सङ्कल्पस्मृतिदुर्गभञ्जनयोः सङ्कल्पस्मृतिदुर्गभञ्जनानाम्
सप्तमीसङ्कल्पस्मृतिदुर्गभञ्जने सङ्कल्पस्मृतिदुर्गभञ्जनयोः सङ्कल्पस्मृतिदुर्गभञ्जनेषु

समास सङ्कल्पस्मृतिदुर्गभञ्जन

अव्यय ॰सङ्कल्पस्मृतिदुर्गभञ्जनम् ॰सङ्कल्पस्मृतिदुर्गभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria