Declension table of sañjīvakaraṇī

Deva

FeminineSingularDualPlural
Nominativesañjīvakaraṇī sañjīvakaraṇyau sañjīvakaraṇyaḥ
Vocativesañjīvakaraṇi sañjīvakaraṇyau sañjīvakaraṇyaḥ
Accusativesañjīvakaraṇīm sañjīvakaraṇyau sañjīvakaraṇīḥ
Instrumentalsañjīvakaraṇyā sañjīvakaraṇībhyām sañjīvakaraṇībhiḥ
Dativesañjīvakaraṇyai sañjīvakaraṇībhyām sañjīvakaraṇībhyaḥ
Ablativesañjīvakaraṇyāḥ sañjīvakaraṇībhyām sañjīvakaraṇībhyaḥ
Genitivesañjīvakaraṇyāḥ sañjīvakaraṇyoḥ sañjīvakaraṇīnām
Locativesañjīvakaraṇyām sañjīvakaraṇyoḥ sañjīvakaraṇīṣu

Compound sañjīvakaraṇi - sañjīvakaraṇī -

Adverb -sañjīvakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria