सुबन्तावली सञ्जीवकरणी

Roma

स्त्रीएकद्विबहु
प्रथमासञ्जीवकरणी सञ्जीवकरण्यौ सञ्जीवकरण्यः
सम्बोधनम्सञ्जीवकरणि सञ्जीवकरण्यौ सञ्जीवकरण्यः
द्वितीयासञ्जीवकरणीम् सञ्जीवकरण्यौ सञ्जीवकरणीः
तृतीयासञ्जीवकरण्या सञ्जीवकरणीभ्याम् सञ्जीवकरणीभिः
चतुर्थीसञ्जीवकरण्यै सञ्जीवकरणीभ्याम् सञ्जीवकरणीभ्यः
पञ्चमीसञ्जीवकरण्याः सञ्जीवकरणीभ्याम् सञ्जीवकरणीभ्यः
षष्ठीसञ्जीवकरण्याः सञ्जीवकरण्योः सञ्जीवकरणीनाम्
सप्तमीसञ्जीवकरण्याम् सञ्जीवकरण्योः सञ्जीवकरणीषु

समास सञ्जीवकरणि सञ्जीवकरणी

अव्यय ॰सञ्जीवकरणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria