Declension table of ?saṅgītasiddhānta

Deva

MasculineSingularDualPlural
Nominativesaṅgītasiddhāntaḥ saṅgītasiddhāntau saṅgītasiddhāntāḥ
Vocativesaṅgītasiddhānta saṅgītasiddhāntau saṅgītasiddhāntāḥ
Accusativesaṅgītasiddhāntam saṅgītasiddhāntau saṅgītasiddhāntān
Instrumentalsaṅgītasiddhāntena saṅgītasiddhāntābhyām saṅgītasiddhāntaiḥ saṅgītasiddhāntebhiḥ
Dativesaṅgītasiddhāntāya saṅgītasiddhāntābhyām saṅgītasiddhāntebhyaḥ
Ablativesaṅgītasiddhāntāt saṅgītasiddhāntābhyām saṅgītasiddhāntebhyaḥ
Genitivesaṅgītasiddhāntasya saṅgītasiddhāntayoḥ saṅgītasiddhāntānām
Locativesaṅgītasiddhānte saṅgītasiddhāntayoḥ saṅgītasiddhānteṣu

Compound saṅgītasiddhānta -

Adverb -saṅgītasiddhāntam -saṅgītasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria