सुबन्तावली ?सङ्गीतसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतसिद्धान्तः सङ्गीतसिद्धान्तौ सङ्गीतसिद्धान्ताः
सम्बोधनम्सङ्गीतसिद्धान्त सङ्गीतसिद्धान्तौ सङ्गीतसिद्धान्ताः
द्वितीयासङ्गीतसिद्धान्तम् सङ्गीतसिद्धान्तौ सङ्गीतसिद्धान्तान्
तृतीयासङ्गीतसिद्धान्तेन सङ्गीतसिद्धान्ताभ्याम् सङ्गीतसिद्धान्तैः सङ्गीतसिद्धान्तेभिः
चतुर्थीसङ्गीतसिद्धान्ताय सङ्गीतसिद्धान्ताभ्याम् सङ्गीतसिद्धान्तेभ्यः
पञ्चमीसङ्गीतसिद्धान्तात् सङ्गीतसिद्धान्ताभ्याम् सङ्गीतसिद्धान्तेभ्यः
षष्ठीसङ्गीतसिद्धान्तस्य सङ्गीतसिद्धान्तयोः सङ्गीतसिद्धान्तानाम्
सप्तमीसङ्गीतसिद्धान्ते सङ्गीतसिद्धान्तयोः सङ्गीतसिद्धान्तेषु

समास सङ्गीतसिद्धान्त

अव्यय ॰सङ्गीतसिद्धान्तम् ॰सङ्गीतसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria