Declension table of ?saṅgītacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesaṅgītacintāmaṇiḥ saṅgītacintāmaṇī saṅgītacintāmaṇayaḥ
Vocativesaṅgītacintāmaṇe saṅgītacintāmaṇī saṅgītacintāmaṇayaḥ
Accusativesaṅgītacintāmaṇim saṅgītacintāmaṇī saṅgītacintāmaṇīn
Instrumentalsaṅgītacintāmaṇinā saṅgītacintāmaṇibhyām saṅgītacintāmaṇibhiḥ
Dativesaṅgītacintāmaṇaye saṅgītacintāmaṇibhyām saṅgītacintāmaṇibhyaḥ
Ablativesaṅgītacintāmaṇeḥ saṅgītacintāmaṇibhyām saṅgītacintāmaṇibhyaḥ
Genitivesaṅgītacintāmaṇeḥ saṅgītacintāmaṇyoḥ saṅgītacintāmaṇīnām
Locativesaṅgītacintāmaṇau saṅgītacintāmaṇyoḥ saṅgītacintāmaṇiṣu

Compound saṅgītacintāmaṇi -

Adverb -saṅgītacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria