सुबन्तावली ?सङ्गीतचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतचिन्तामणिः सङ्गीतचिन्तामणी सङ्गीतचिन्तामणयः
सम्बोधनम्सङ्गीतचिन्तामणे सङ्गीतचिन्तामणी सङ्गीतचिन्तामणयः
द्वितीयासङ्गीतचिन्तामणिम् सङ्गीतचिन्तामणी सङ्गीतचिन्तामणीन्
तृतीयासङ्गीतचिन्तामणिना सङ्गीतचिन्तामणिभ्याम् सङ्गीतचिन्तामणिभिः
चतुर्थीसङ्गीतचिन्तामणये सङ्गीतचिन्तामणिभ्याम् सङ्गीतचिन्तामणिभ्यः
पञ्चमीसङ्गीतचिन्तामणेः सङ्गीतचिन्तामणिभ्याम् सङ्गीतचिन्तामणिभ्यः
षष्ठीसङ्गीतचिन्तामणेः सङ्गीतचिन्तामण्योः सङ्गीतचिन्तामणीनाम्
सप्तमीसङ्गीतचिन्तामणौ सङ्गीतचिन्तामण्योः सङ्गीतचिन्तामणिषु

समास सङ्गीतचिन्तामणि

अव्यय ॰सङ्गीतचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria