Declension table of ?saṅghaka

Deva

MasculineSingularDualPlural
Nominativesaṅghakaḥ saṅghakau saṅghakāḥ
Vocativesaṅghaka saṅghakau saṅghakāḥ
Accusativesaṅghakam saṅghakau saṅghakān
Instrumentalsaṅghakena saṅghakābhyām saṅghakaiḥ saṅghakebhiḥ
Dativesaṅghakāya saṅghakābhyām saṅghakebhyaḥ
Ablativesaṅghakāt saṅghakābhyām saṅghakebhyaḥ
Genitivesaṅghakasya saṅghakayoḥ saṅghakānām
Locativesaṅghake saṅghakayoḥ saṅghakeṣu

Compound saṅghaka -

Adverb -saṅghakam -saṅghakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria