सुबन्तावली ?सङ्घक

Roma

पुमान्एकद्विबहु
प्रथमासङ्घकः सङ्घकौ सङ्घकाः
सम्बोधनम्सङ्घक सङ्घकौ सङ्घकाः
द्वितीयासङ्घकम् सङ्घकौ सङ्घकान्
तृतीयासङ्घकेन सङ्घकाभ्याम् सङ्घकैः सङ्घकेभिः
चतुर्थीसङ्घकाय सङ्घकाभ्याम् सङ्घकेभ्यः
पञ्चमीसङ्घकात् सङ्घकाभ्याम् सङ्घकेभ्यः
षष्ठीसङ्घकस्य सङ्घकयोः सङ्घकानाम्
सप्तमीसङ्घके सङ्घकयोः सङ्घकेषु

समास सङ्घक

अव्यय ॰सङ्घकम् ॰सङ्घकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria