सुबन्तावली ?सङ्घातकठिना

Roma

स्त्रीएकद्विबहु
प्रथमासङ्घातकठिना सङ्घातकठिने सङ्घातकठिनाः
सम्बोधनम्सङ्घातकठिने सङ्घातकठिने सङ्घातकठिनाः
द्वितीयासङ्घातकठिनाम् सङ्घातकठिने सङ्घातकठिनाः
तृतीयासङ्घातकठिनया सङ्घातकठिनाभ्याम् सङ्घातकठिनाभिः
चतुर्थीसङ्घातकठिनायै सङ्घातकठिनाभ्याम् सङ्घातकठिनाभ्यः
पञ्चमीसङ्घातकठिनायाः सङ्घातकठिनाभ्याम् सङ्घातकठिनाभ्यः
षष्ठीसङ्घातकठिनायाः सङ्घातकठिनयोः सङ्घातकठिनानाम्
सप्तमीसङ्घातकठिनायाम् सङ्घातकठिनयोः सङ्घातकठिनासु

अव्यय ॰सङ्घातकठिनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria