Declension table of ?saṅghātakaṭhinā

Deva

FeminineSingularDualPlural
Nominativesaṅghātakaṭhinā saṅghātakaṭhine saṅghātakaṭhināḥ
Vocativesaṅghātakaṭhine saṅghātakaṭhine saṅghātakaṭhināḥ
Accusativesaṅghātakaṭhinām saṅghātakaṭhine saṅghātakaṭhināḥ
Instrumentalsaṅghātakaṭhinayā saṅghātakaṭhinābhyām saṅghātakaṭhinābhiḥ
Dativesaṅghātakaṭhināyai saṅghātakaṭhinābhyām saṅghātakaṭhinābhyaḥ
Ablativesaṅghātakaṭhināyāḥ saṅghātakaṭhinābhyām saṅghātakaṭhinābhyaḥ
Genitivesaṅghātakaṭhināyāḥ saṅghātakaṭhinayoḥ saṅghātakaṭhinānām
Locativesaṅghātakaṭhināyām saṅghātakaṭhinayoḥ saṅghātakaṭhināsu

Adverb -saṅghātakaṭhinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria