सुबन्तावली ?सङ्गथा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गथा सङ्गथे सङ्गथाः
सम्बोधनम्सङ्गथे सङ्गथे सङ्गथाः
द्वितीयासङ्गथाम् सङ्गथे सङ्गथाः
तृतीयासङ्गथया सङ्गथाभ्याम् सङ्गथाभिः
चतुर्थीसङ्गथायै सङ्गथाभ्याम् सङ्गथाभ्यः
पञ्चमीसङ्गथायाः सङ्गथाभ्याम् सङ्गथाभ्यः
षष्ठीसङ्गथायाः सङ्गथयोः सङ्गथानाम्
सप्तमीसङ्गथायाम् सङ्गथयोः सङ्गथासु

अव्यय ॰सङ्गथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria