Declension table of ?saṅgathā

Deva

FeminineSingularDualPlural
Nominativesaṅgathā saṅgathe saṅgathāḥ
Vocativesaṅgathe saṅgathe saṅgathāḥ
Accusativesaṅgathām saṅgathe saṅgathāḥ
Instrumentalsaṅgathayā saṅgathābhyām saṅgathābhiḥ
Dativesaṅgathāyai saṅgathābhyām saṅgathābhyaḥ
Ablativesaṅgathāyāḥ saṅgathābhyām saṅgathābhyaḥ
Genitivesaṅgathāyāḥ saṅgathayoḥ saṅgathānām
Locativesaṅgathāyām saṅgathayoḥ saṅgathāsu

Adverb -saṅgatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria