सुबन्तावली ?सङ्गथ

Roma

पुमान्एकद्विबहु
प्रथमासङ्गथः सङ्गथौ सङ्गथाः
सम्बोधनम्सङ्गथ सङ्गथौ सङ्गथाः
द्वितीयासङ्गथम् सङ्गथौ सङ्गथान्
तृतीयासङ्गथेन सङ्गथाभ्याम् सङ्गथैः सङ्गथेभिः
चतुर्थीसङ्गथाय सङ्गथाभ्याम् सङ्गथेभ्यः
पञ्चमीसङ्गथात् सङ्गथाभ्याम् सङ्गथेभ्यः
षष्ठीसङ्गथस्य सङ्गथयोः सङ्गथानाम्
सप्तमीसङ्गथे सङ्गथयोः सङ्गथेषु

समास सङ्गथ

अव्यय ॰सङ्गथम् ॰सङ्गथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria