Declension table of ?saṅgatha

Deva

MasculineSingularDualPlural
Nominativesaṅgathaḥ saṅgathau saṅgathāḥ
Vocativesaṅgatha saṅgathau saṅgathāḥ
Accusativesaṅgatham saṅgathau saṅgathān
Instrumentalsaṅgathena saṅgathābhyām saṅgathaiḥ saṅgathebhiḥ
Dativesaṅgathāya saṅgathābhyām saṅgathebhyaḥ
Ablativesaṅgathāt saṅgathābhyām saṅgathebhyaḥ
Genitivesaṅgathasya saṅgathayoḥ saṅgathānām
Locativesaṅgathe saṅgathayoḥ saṅgatheṣu

Compound saṅgatha -

Adverb -saṅgatham -saṅgathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria