सुबन्तावली ?सङ्गमादित्य

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमादित्यः सङ्गमादित्यौ सङ्गमादित्याः
सम्बोधनम्सङ्गमादित्य सङ्गमादित्यौ सङ्गमादित्याः
द्वितीयासङ्गमादित्यम् सङ्गमादित्यौ सङ्गमादित्यान्
तृतीयासङ्गमादित्येन सङ्गमादित्याभ्याम् सङ्गमादित्यैः सङ्गमादित्येभिः
चतुर्थीसङ्गमादित्याय सङ्गमादित्याभ्याम् सङ्गमादित्येभ्यः
पञ्चमीसङ्गमादित्यात् सङ्गमादित्याभ्याम् सङ्गमादित्येभ्यः
षष्ठीसङ्गमादित्यस्य सङ्गमादित्ययोः सङ्गमादित्यानाम्
सप्तमीसङ्गमादित्ये सङ्गमादित्ययोः सङ्गमादित्येषु

समास सङ्गमादित्य

अव्यय ॰सङ्गमादित्यम् ॰सङ्गमादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria