Declension table of ?saṅgamāditya

Deva

MasculineSingularDualPlural
Nominativesaṅgamādityaḥ saṅgamādityau saṅgamādityāḥ
Vocativesaṅgamāditya saṅgamādityau saṅgamādityāḥ
Accusativesaṅgamādityam saṅgamādityau saṅgamādityān
Instrumentalsaṅgamādityena saṅgamādityābhyām saṅgamādityaiḥ saṅgamādityebhiḥ
Dativesaṅgamādityāya saṅgamādityābhyām saṅgamādityebhyaḥ
Ablativesaṅgamādityāt saṅgamādityābhyām saṅgamādityebhyaḥ
Genitivesaṅgamādityasya saṅgamādityayoḥ saṅgamādityānām
Locativesaṅgamāditye saṅgamādityayoḥ saṅgamādityeṣu

Compound saṅgamāditya -

Adverb -saṅgamādityam -saṅgamādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria