Declension table of sandrāva

Deva

MasculineSingularDualPlural
Nominativesandrāvaḥ sandrāvau sandrāvāḥ
Vocativesandrāva sandrāvau sandrāvāḥ
Accusativesandrāvam sandrāvau sandrāvān
Instrumentalsandrāveṇa sandrāvābhyām sandrāvaiḥ sandrāvebhiḥ
Dativesandrāvāya sandrāvābhyām sandrāvebhyaḥ
Ablativesandrāvāt sandrāvābhyām sandrāvebhyaḥ
Genitivesandrāvasya sandrāvayoḥ sandrāvāṇām
Locativesandrāve sandrāvayoḥ sandrāveṣu

Compound sandrāva -

Adverb -sandrāvam -sandrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria