Declension table of sandohana

Deva

MasculineSingularDualPlural
Nominativesandohanaḥ sandohanau sandohanāḥ
Vocativesandohana sandohanau sandohanāḥ
Accusativesandohanam sandohanau sandohanān
Instrumentalsandohanena sandohanābhyām sandohanaiḥ sandohanebhiḥ
Dativesandohanāya sandohanābhyām sandohanebhyaḥ
Ablativesandohanāt sandohanābhyām sandohanebhyaḥ
Genitivesandohanasya sandohanayoḥ sandohanānām
Locativesandohane sandohanayoḥ sandohaneṣu

Compound sandohana -

Adverb -sandohanam -sandohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria