Declension table of sandīpta

Deva

NeuterSingularDualPlural
Nominativesandīptam sandīpte sandīptāni
Vocativesandīpta sandīpte sandīptāni
Accusativesandīptam sandīpte sandīptāni
Instrumentalsandīptena sandīptābhyām sandīptaiḥ
Dativesandīptāya sandīptābhyām sandīptebhyaḥ
Ablativesandīptāt sandīptābhyām sandīptebhyaḥ
Genitivesandīptasya sandīptayoḥ sandīptānām
Locativesandīpte sandīptayoḥ sandīpteṣu

Compound sandīpta -

Adverb -sandīptam -sandīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria