Declension table of sandīpaka

Deva

NeuterSingularDualPlural
Nominativesandīpakam sandīpake sandīpakāni
Vocativesandīpaka sandīpake sandīpakāni
Accusativesandīpakam sandīpake sandīpakāni
Instrumentalsandīpakena sandīpakābhyām sandīpakaiḥ
Dativesandīpakāya sandīpakābhyām sandīpakebhyaḥ
Ablativesandīpakāt sandīpakābhyām sandīpakebhyaḥ
Genitivesandīpakasya sandīpakayoḥ sandīpakānām
Locativesandīpake sandīpakayoḥ sandīpakeṣu

Compound sandīpaka -

Adverb -sandīpakam -sandīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria