Declension table of sandīpaka

Deva

MasculineSingularDualPlural
Nominativesandīpakaḥ sandīpakau sandīpakāḥ
Vocativesandīpaka sandīpakau sandīpakāḥ
Accusativesandīpakam sandīpakau sandīpakān
Instrumentalsandīpakena sandīpakābhyām sandīpakaiḥ sandīpakebhiḥ
Dativesandīpakāya sandīpakābhyām sandīpakebhyaḥ
Ablativesandīpakāt sandīpakābhyām sandīpakebhyaḥ
Genitivesandīpakasya sandīpakayoḥ sandīpakānām
Locativesandīpake sandīpakayoḥ sandīpakeṣu

Compound sandīpaka -

Adverb -sandīpakam -sandīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria