Declension table of sandigdha

Deva

MasculineSingularDualPlural
Nominativesandigdhaḥ sandigdhau sandigdhāḥ
Vocativesandigdha sandigdhau sandigdhāḥ
Accusativesandigdham sandigdhau sandigdhān
Instrumentalsandigdhena sandigdhābhyām sandigdhaiḥ sandigdhebhiḥ
Dativesandigdhāya sandigdhābhyām sandigdhebhyaḥ
Ablativesandigdhāt sandigdhābhyām sandigdhebhyaḥ
Genitivesandigdhasya sandigdhayoḥ sandigdhānām
Locativesandigdhe sandigdhayoḥ sandigdheṣu

Compound sandigdha -

Adverb -sandigdham -sandigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria