Declension table of ?sandhyāvandanavivaraṇa

Deva

NeuterSingularDualPlural
Nominativesandhyāvandanavivaraṇam sandhyāvandanavivaraṇe sandhyāvandanavivaraṇāni
Vocativesandhyāvandanavivaraṇa sandhyāvandanavivaraṇe sandhyāvandanavivaraṇāni
Accusativesandhyāvandanavivaraṇam sandhyāvandanavivaraṇe sandhyāvandanavivaraṇāni
Instrumentalsandhyāvandanavivaraṇena sandhyāvandanavivaraṇābhyām sandhyāvandanavivaraṇaiḥ
Dativesandhyāvandanavivaraṇāya sandhyāvandanavivaraṇābhyām sandhyāvandanavivaraṇebhyaḥ
Ablativesandhyāvandanavivaraṇāt sandhyāvandanavivaraṇābhyām sandhyāvandanavivaraṇebhyaḥ
Genitivesandhyāvandanavivaraṇasya sandhyāvandanavivaraṇayoḥ sandhyāvandanavivaraṇānām
Locativesandhyāvandanavivaraṇe sandhyāvandanavivaraṇayoḥ sandhyāvandanavivaraṇeṣu

Compound sandhyāvandanavivaraṇa -

Adverb -sandhyāvandanavivaraṇam -sandhyāvandanavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria