सुबन्तावली ?सन्ध्यावन्दनविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्ध्यावन्दनविवरणम् सन्ध्यावन्दनविवरणे सन्ध्यावन्दनविवरणानि
सम्बोधनम्सन्ध्यावन्दनविवरण सन्ध्यावन्दनविवरणे सन्ध्यावन्दनविवरणानि
द्वितीयासन्ध्यावन्दनविवरणम् सन्ध्यावन्दनविवरणे सन्ध्यावन्दनविवरणानि
तृतीयासन्ध्यावन्दनविवरणेन सन्ध्यावन्दनविवरणाभ्याम् सन्ध्यावन्दनविवरणैः
चतुर्थीसन्ध्यावन्दनविवरणाय सन्ध्यावन्दनविवरणाभ्याम् सन्ध्यावन्दनविवरणेभ्यः
पञ्चमीसन्ध्यावन्दनविवरणात् सन्ध्यावन्दनविवरणाभ्याम् सन्ध्यावन्दनविवरणेभ्यः
षष्ठीसन्ध्यावन्दनविवरणस्य सन्ध्यावन्दनविवरणयोः सन्ध्यावन्दनविवरणानाम्
सप्तमीसन्ध्यावन्दनविवरणे सन्ध्यावन्दनविवरणयोः सन्ध्यावन्दनविवरणेषु

समास सन्ध्यावन्दनविवरण

अव्यय ॰सन्ध्यावन्दनविवरणम् ॰सन्ध्यावन्दनविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria