Declension table of ?sandhyāvandanavidhi

Deva

MasculineSingularDualPlural
Nominativesandhyāvandanavidhiḥ sandhyāvandanavidhī sandhyāvandanavidhayaḥ
Vocativesandhyāvandanavidhe sandhyāvandanavidhī sandhyāvandanavidhayaḥ
Accusativesandhyāvandanavidhim sandhyāvandanavidhī sandhyāvandanavidhīn
Instrumentalsandhyāvandanavidhinā sandhyāvandanavidhibhyām sandhyāvandanavidhibhiḥ
Dativesandhyāvandanavidhaye sandhyāvandanavidhibhyām sandhyāvandanavidhibhyaḥ
Ablativesandhyāvandanavidheḥ sandhyāvandanavidhibhyām sandhyāvandanavidhibhyaḥ
Genitivesandhyāvandanavidheḥ sandhyāvandanavidhyoḥ sandhyāvandanavidhīnām
Locativesandhyāvandanavidhau sandhyāvandanavidhyoḥ sandhyāvandanavidhiṣu

Compound sandhyāvandanavidhi -

Adverb -sandhyāvandanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria