Declension table of sandhyāvandana

Deva

NeuterSingularDualPlural
Nominativesandhyāvandanam sandhyāvandane sandhyāvandanāni
Vocativesandhyāvandana sandhyāvandane sandhyāvandanāni
Accusativesandhyāvandanam sandhyāvandane sandhyāvandanāni
Instrumentalsandhyāvandanena sandhyāvandanābhyām sandhyāvandanaiḥ
Dativesandhyāvandanāya sandhyāvandanābhyām sandhyāvandanebhyaḥ
Ablativesandhyāvandanāt sandhyāvandanābhyām sandhyāvandanebhyaḥ
Genitivesandhyāvandanasya sandhyāvandanayoḥ sandhyāvandanānām
Locativesandhyāvandane sandhyāvandanayoḥ sandhyāvandaneṣu

Compound sandhyāvandana -

Adverb -sandhyāvandanam -sandhyāvandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria