Declension table of sandhyābhāṣā

Deva

FeminineSingularDualPlural
Nominativesandhyābhāṣā sandhyābhāṣe sandhyābhāṣāḥ
Vocativesandhyābhāṣe sandhyābhāṣe sandhyābhāṣāḥ
Accusativesandhyābhāṣām sandhyābhāṣe sandhyābhāṣāḥ
Instrumentalsandhyābhāṣayā sandhyābhāṣābhyām sandhyābhāṣābhiḥ
Dativesandhyābhāṣāyai sandhyābhāṣābhyām sandhyābhāṣābhyaḥ
Ablativesandhyābhāṣāyāḥ sandhyābhāṣābhyām sandhyābhāṣābhyaḥ
Genitivesandhyābhāṣāyāḥ sandhyābhāṣayoḥ sandhyābhāṣāṇām
Locativesandhyābhāṣāyām sandhyābhāṣayoḥ sandhyābhāṣāsu

Adverb -sandhyābhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria