Declension table of sandhiviśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativesandhiviśleṣaṇam sandhiviśleṣaṇe sandhiviśleṣaṇāni
Vocativesandhiviśleṣaṇa sandhiviśleṣaṇe sandhiviśleṣaṇāni
Accusativesandhiviśleṣaṇam sandhiviśleṣaṇe sandhiviśleṣaṇāni
Instrumentalsandhiviśleṣaṇena sandhiviśleṣaṇābhyām sandhiviśleṣaṇaiḥ
Dativesandhiviśleṣaṇāya sandhiviśleṣaṇābhyām sandhiviśleṣaṇebhyaḥ
Ablativesandhiviśleṣaṇāt sandhiviśleṣaṇābhyām sandhiviśleṣaṇebhyaḥ
Genitivesandhiviśleṣaṇasya sandhiviśleṣaṇayoḥ sandhiviśleṣaṇānām
Locativesandhiviśleṣaṇe sandhiviśleṣaṇayoḥ sandhiviśleṣaṇeṣu

Compound sandhiviśleṣaṇa -

Adverb -sandhiviśleṣaṇam -sandhiviśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria