सुबन्तावली सन्धिविच्छेद

Roma

पुमान्एकद्विबहु
प्रथमासन्धिविच्छेदः सन्धिविच्छेदौ सन्धिविच्छेदाः
सम्बोधनम्सन्धिविच्छेद सन्धिविच्छेदौ सन्धिविच्छेदाः
द्वितीयासन्धिविच्छेदम् सन्धिविच्छेदौ सन्धिविच्छेदान्
तृतीयासन्धिविच्छेदेन सन्धिविच्छेदाभ्याम् सन्धिविच्छेदैः सन्धिविच्छेदेभिः
चतुर्थीसन्धिविच्छेदाय सन्धिविच्छेदाभ्याम् सन्धिविच्छेदेभ्यः
पञ्चमीसन्धिविच्छेदात् सन्धिविच्छेदाभ्याम् सन्धिविच्छेदेभ्यः
षष्ठीसन्धिविच्छेदस्य सन्धिविच्छेदयोः सन्धिविच्छेदानाम्
सप्तमीसन्धिविच्छेदे सन्धिविच्छेदयोः सन्धिविच्छेदेषु

समास सन्धिविच्छेद

अव्यय ॰सन्धिविच्छेदम् ॰सन्धिविच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria