सुबन्तावली ?सन्धिगचिकित्सा

Roma

स्त्रीएकद्विबहु
प्रथमासन्धिगचिकित्सा सन्धिगचिकित्से सन्धिगचिकित्साः
सम्बोधनम्सन्धिगचिकित्से सन्धिगचिकित्से सन्धिगचिकित्साः
द्वितीयासन्धिगचिकित्साम् सन्धिगचिकित्से सन्धिगचिकित्साः
तृतीयासन्धिगचिकित्सया सन्धिगचिकित्साभ्याम् सन्धिगचिकित्साभिः
चतुर्थीसन्धिगचिकित्सायै सन्धिगचिकित्साभ्याम् सन्धिगचिकित्साभ्यः
पञ्चमीसन्धिगचिकित्सायाः सन्धिगचिकित्साभ्याम् सन्धिगचिकित्साभ्यः
षष्ठीसन्धिगचिकित्सायाः सन्धिगचिकित्सयोः सन्धिगचिकित्सानाम्
सप्तमीसन्धिगचिकित्सायाम् सन्धिगचिकित्सयोः सन्धिगचिकित्सासु

अव्यय ॰सन्धिगचिकित्सम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria