Declension table of ?sandhigacikitsā

Deva

FeminineSingularDualPlural
Nominativesandhigacikitsā sandhigacikitse sandhigacikitsāḥ
Vocativesandhigacikitse sandhigacikitse sandhigacikitsāḥ
Accusativesandhigacikitsām sandhigacikitse sandhigacikitsāḥ
Instrumentalsandhigacikitsayā sandhigacikitsābhyām sandhigacikitsābhiḥ
Dativesandhigacikitsāyai sandhigacikitsābhyām sandhigacikitsābhyaḥ
Ablativesandhigacikitsāyāḥ sandhigacikitsābhyām sandhigacikitsābhyaḥ
Genitivesandhigacikitsāyāḥ sandhigacikitsayoḥ sandhigacikitsānām
Locativesandhigacikitsāyām sandhigacikitsayoḥ sandhigacikitsāsu

Adverb -sandhigacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria