Declension table of ?sandhicamasa

Deva

MasculineSingularDualPlural
Nominativesandhicamasaḥ sandhicamasau sandhicamasāḥ
Vocativesandhicamasa sandhicamasau sandhicamasāḥ
Accusativesandhicamasam sandhicamasau sandhicamasān
Instrumentalsandhicamasena sandhicamasābhyām sandhicamasaiḥ sandhicamasebhiḥ
Dativesandhicamasāya sandhicamasābhyām sandhicamasebhyaḥ
Ablativesandhicamasāt sandhicamasābhyām sandhicamasebhyaḥ
Genitivesandhicamasasya sandhicamasayoḥ sandhicamasānām
Locativesandhicamase sandhicamasayoḥ sandhicamaseṣu

Compound sandhicamasa -

Adverb -sandhicamasam -sandhicamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria