सुबन्तावली ?सन्धिचमस

Roma

पुमान्एकद्विबहु
प्रथमासन्धिचमसः सन्धिचमसौ सन्धिचमसाः
सम्बोधनम्सन्धिचमस सन्धिचमसौ सन्धिचमसाः
द्वितीयासन्धिचमसम् सन्धिचमसौ सन्धिचमसान्
तृतीयासन्धिचमसेन सन्धिचमसाभ्याम् सन्धिचमसैः सन्धिचमसेभिः
चतुर्थीसन्धिचमसाय सन्धिचमसाभ्याम् सन्धिचमसेभ्यः
पञ्चमीसन्धिचमसात् सन्धिचमसाभ्याम् सन्धिचमसेभ्यः
षष्ठीसन्धिचमसस्य सन्धिचमसयोः सन्धिचमसानाम्
सप्तमीसन्धिचमसे सन्धिचमसयोः सन्धिचमसेषु

समास सन्धिचमस

अव्यय ॰सन्धिचमसम् ॰सन्धिचमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria