Declension table of sandhāyasambhāṣā

Deva

FeminineSingularDualPlural
Nominativesandhāyasambhāṣā sandhāyasambhāṣe sandhāyasambhāṣāḥ
Vocativesandhāyasambhāṣe sandhāyasambhāṣe sandhāyasambhāṣāḥ
Accusativesandhāyasambhāṣām sandhāyasambhāṣe sandhāyasambhāṣāḥ
Instrumentalsandhāyasambhāṣayā sandhāyasambhāṣābhyām sandhāyasambhāṣābhiḥ
Dativesandhāyasambhāṣāyai sandhāyasambhāṣābhyām sandhāyasambhāṣābhyaḥ
Ablativesandhāyasambhāṣāyāḥ sandhāyasambhāṣābhyām sandhāyasambhāṣābhyaḥ
Genitivesandhāyasambhāṣāyāḥ sandhāyasambhāṣayoḥ sandhāyasambhāṣāṇām
Locativesandhāyasambhāṣāyām sandhāyasambhāṣayoḥ sandhāyasambhāṣāsu

Adverb -sandhāyasambhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria