Declension table of sandhāna

Deva

NeuterSingularDualPlural
Nominativesandhānam sandhāne sandhānāni
Vocativesandhāna sandhāne sandhānāni
Accusativesandhānam sandhāne sandhānāni
Instrumentalsandhānena sandhānābhyām sandhānaiḥ
Dativesandhānāya sandhānābhyām sandhānebhyaḥ
Ablativesandhānāt sandhānābhyām sandhānebhyaḥ
Genitivesandhānasya sandhānayoḥ sandhānānām
Locativesandhāne sandhānayoḥ sandhāneṣu

Compound sandhāna -

Adverb -sandhānam -sandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria