Declension table of sandhābhāṣā

Deva

FeminineSingularDualPlural
Nominativesandhābhāṣā sandhābhāṣe sandhābhāṣāḥ
Vocativesandhābhāṣe sandhābhāṣe sandhābhāṣāḥ
Accusativesandhābhāṣām sandhābhāṣe sandhābhāṣāḥ
Instrumentalsandhābhāṣayā sandhābhāṣābhyām sandhābhāṣābhiḥ
Dativesandhābhāṣāyai sandhābhāṣābhyām sandhābhāṣābhyaḥ
Ablativesandhābhāṣāyāḥ sandhābhāṣābhyām sandhābhāṣābhyaḥ
Genitivesandhābhāṣāyāḥ sandhābhāṣayoḥ sandhābhāṣāṇām
Locativesandhābhāṣāyām sandhābhāṣayoḥ sandhābhāṣāsu

Adverb -sandhābhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria