Declension table of sandeśakāvya

Deva

NeuterSingularDualPlural
Nominativesandeśakāvyam sandeśakāvye sandeśakāvyāni
Vocativesandeśakāvya sandeśakāvye sandeśakāvyāni
Accusativesandeśakāvyam sandeśakāvye sandeśakāvyāni
Instrumentalsandeśakāvyena sandeśakāvyābhyām sandeśakāvyaiḥ
Dativesandeśakāvyāya sandeśakāvyābhyām sandeśakāvyebhyaḥ
Ablativesandeśakāvyāt sandeśakāvyābhyām sandeśakāvyebhyaḥ
Genitivesandeśakāvyasya sandeśakāvyayoḥ sandeśakāvyānām
Locativesandeśakāvye sandeśakāvyayoḥ sandeśakāvyeṣu

Compound sandeśakāvya -

Adverb -sandeśakāvyam -sandeśakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria