Declension table of sandeśaka

Deva

NeuterSingularDualPlural
Nominativesandeśakam sandeśake sandeśakāni
Vocativesandeśaka sandeśake sandeśakāni
Accusativesandeśakam sandeśake sandeśakāni
Instrumentalsandeśakena sandeśakābhyām sandeśakaiḥ
Dativesandeśakāya sandeśakābhyām sandeśakebhyaḥ
Ablativesandeśakāt sandeśakābhyām sandeśakebhyaḥ
Genitivesandeśakasya sandeśakayoḥ sandeśakānām
Locativesandeśake sandeśakayoḥ sandeśakeṣu

Compound sandeśaka -

Adverb -sandeśakam -sandeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria