Declension table of sandehatva

Deva

NeuterSingularDualPlural
Nominativesandehatvam sandehatve sandehatvāni
Vocativesandehatva sandehatve sandehatvāni
Accusativesandehatvam sandehatve sandehatvāni
Instrumentalsandehatvena sandehatvābhyām sandehatvaiḥ
Dativesandehatvāya sandehatvābhyām sandehatvebhyaḥ
Ablativesandehatvāt sandehatvābhyām sandehatvebhyaḥ
Genitivesandehatvasya sandehatvayoḥ sandehatvānām
Locativesandehatve sandehatvayoḥ sandehatveṣu

Compound sandehatva -

Adverb -sandehatvam -sandehatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria