Declension table of sandehadolā

Deva

FeminineSingularDualPlural
Nominativesandehadolā sandehadole sandehadolāḥ
Vocativesandehadole sandehadole sandehadolāḥ
Accusativesandehadolām sandehadole sandehadolāḥ
Instrumentalsandehadolayā sandehadolābhyām sandehadolābhiḥ
Dativesandehadolāyai sandehadolābhyām sandehadolābhyaḥ
Ablativesandehadolāyāḥ sandehadolābhyām sandehadolābhyaḥ
Genitivesandehadolāyāḥ sandehadolayoḥ sandehadolānām
Locativesandehadolāyām sandehadolayoḥ sandehadolāsu

Adverb -sandehadolam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria