Declension table of ?sandarbhavatī

Deva

FeminineSingularDualPlural
Nominativesandarbhavatī sandarbhavatyau sandarbhavatyaḥ
Vocativesandarbhavati sandarbhavatyau sandarbhavatyaḥ
Accusativesandarbhavatīm sandarbhavatyau sandarbhavatīḥ
Instrumentalsandarbhavatyā sandarbhavatībhyām sandarbhavatībhiḥ
Dativesandarbhavatyai sandarbhavatībhyām sandarbhavatībhyaḥ
Ablativesandarbhavatyāḥ sandarbhavatībhyām sandarbhavatībhyaḥ
Genitivesandarbhavatyāḥ sandarbhavatyoḥ sandarbhavatīnām
Locativesandarbhavatyām sandarbhavatyoḥ sandarbhavatīṣu

Compound sandarbhavati - sandarbhavatī -

Adverb -sandarbhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria